Original

निरपेक्षाः शरिरेषु धर्मे यत्र स्वभुद्धयः ।संहृष्टा इव यत्नेन तापसास् ते पिरे तपः ॥

Segmented

श्राम्यन्तो मुनयो यत्र स्वर्गाय उद्युक्त-चेतसः तपः-रागेण धर्मस्य विलोपम् इव चक्रिरे

Analysis

Word Lemma Parse
श्राम्यन्तो श्रम् pos=va,g=m,c=1,n=p,f=part
मुनयो मुनि pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
स्वर्गाय स्वर्ग pos=n,g=m,c=4,n=s
उद्युक्त उद्युज् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p
तपः तपस् pos=n,comp=y
रागेण राग pos=n,g=m,c=3,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
विलोपम् विलोप pos=n,g=m,c=2,n=s
इव इव pos=i
चक्रिरे कृ pos=v,p=3,n=p,l=lit