Original

यत्र स्म मीयते ब्रह्म कैश् चित् कैश् चिन् न मीयते ।काले निमीयते सोमो न चाकाले प्रमीयते ॥ १५ ॥

Segmented

निरपेक्षाः शरीरेषु धर्मे यत्र स्व-बुद्धयः संहृष्टा इव यत्नेन तापसाः तेपिरे तपः

Analysis

Word Lemma Parse
निरपेक्षाः निरपेक्ष pos=a,g=m,c=1,n=p
शरीरेषु शरीर pos=n,g=n,c=7,n=p
धर्मे धर्म pos=n,g=m,c=7,n=s
यत्र यत्र pos=i
स्व स्व pos=a,comp=y
बुद्धयः बुद्धि pos=n,g=m,c=1,n=p
संहृष्टा संहृष् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
यत्नेन यत्न pos=n,g=m,c=3,n=s
तापसाः तापस pos=n,g=m,c=1,n=p
तेपिरे तप् pos=v,p=3,n=p,l=lit
तपः तपस् pos=n,g=n,c=2,n=s