Original

संदिग्धेऽप्य् अपुनर्भावे विदुध्हेष्व् आगमेष्व् अपि ।प्रत्यक्षिण इवाकुर्वंस् तपो यत्र तपोधनाः ॥ १४ ॥

Segmented

यत्र स्म मीयते ब्रह्म कैश्चित् कैश्चिद् न मीयते काले निमीयते सोमो न च अकाले प्रमीयते

Analysis

Word Lemma Parse
यत्र यत्र pos=i
स्म स्म pos=i
मीयते मा pos=v,p=3,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
कैश्चित् कश्चित् pos=n,g=m,c=3,n=p
कैश्चिद् कश्चित् pos=n,g=m,c=3,n=p
pos=i
मीयते मा pos=v,p=3,n=s,l=lat
काले काल pos=n,g=m,c=7,n=s
निमीयते निमा pos=v,p=3,n=s,l=lat
सोमो सोम pos=n,g=m,c=1,n=s
pos=i
pos=i
अकाले अकाल pos=n,g=m,c=7,n=s
प्रमीयते प्रमा pos=v,p=3,n=s,l=lat