Original

अपि क्षुद्रमृगा यत्र सान्ताश् चेरुः समं मृगैः ।शरञ्येभ्यस् तपस्विभ्यो विनयङ् शिक्षिता इव ॥ १३ ॥

Segmented

संदिग्धे अपि अपुनर्भावे विरुद्धेषु आगमेषु अपि प्रत्यक्षिण इव अकुर्वन् तपः यत्र तपोधनाः

Analysis

Word Lemma Parse
संदिग्धे संदिह् pos=va,g=m,c=7,n=s,f=part
अपि अपि pos=i
अपुनर्भावे अपुनर्भाव pos=n,g=m,c=7,n=s
विरुद्धेषु विरुध् pos=va,g=m,c=7,n=p,f=part
आगमेषु आगम pos=n,g=m,c=7,n=p
अपि अपि pos=i
प्रत्यक्षिण प्रत्यक्षिन् pos=a,g=m,c=1,n=p
इव इव pos=i
अकुर्वन् कृ pos=v,p=3,n=p,l=lan
तपः तपस् pos=n,g=n,c=2,n=s
यत्र यत्र pos=i
तपोधनाः तपोधन pos=a,g=m,c=1,n=p