Original

विरेजुर् हरिणा यत्र सुप्ता मेध्यासु वेदिषु ।सलाजैर् माधवीपुष्पैर् उपहाराः कृता इव ॥ १२ ॥

Segmented

अपि क्षुद्र-मृगाः यत्र शान्ताः चेरुः समम् मृगैः शरण्येभ्यः तपस्विभ्यः विनयम् शिक्षिता इव

Analysis

Word Lemma Parse
अपि अपि pos=i
क्षुद्र क्षुद्र pos=a,comp=y
मृगाः मृग pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
शान्ताः शम् pos=va,g=m,c=1,n=p,f=part
चेरुः चर् pos=v,p=3,n=p,l=lit
समम् समम् pos=i
मृगैः मृग pos=n,g=m,c=3,n=p
शरण्येभ्यः शरण्य pos=a,g=m,c=5,n=p
तपस्विभ्यः तपस्विन् pos=n,g=m,c=5,n=p
विनयम् विनय pos=n,g=m,c=2,n=s
शिक्षिता शिक्षय् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i