Original

अग्नीनां हूयमानानां शिखिना कूजताम् अपि ।तीर्थानां चाभिषेकेषु शुश्रुवे यत्र निस्वनः ॥ ११ ॥

Segmented

विरेजुः हरिणाः यत्र सुप्ता मेध्यासु वेदिषु स लाजैः माधवी-पुष्पैः उपहाराः कृता इव

Analysis

Word Lemma Parse
विरेजुः विराज् pos=v,p=3,n=p,l=lit
हरिणाः हरिण pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
सुप्ता स्वप् pos=va,g=m,c=1,n=p,f=part
मेध्यासु मेध्य pos=a,g=f,c=7,n=p
वेदिषु वेदि pos=n,g=f,c=7,n=p
pos=i
लाजैः लाज pos=n,g=n,c=3,n=p
माधवी माधवी pos=n,comp=y
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
उपहाराः उपहार pos=n,g=m,c=1,n=p
कृता कृ pos=va,g=m,c=1,n=p,f=part
इव इव pos=i