Original

नीवारफलसंतुष्टैः स्वस्थैः शान्तैर् अनुत्सुकैः ।अकीर्णोऽपि तपोभृधिभिः शून्यशून्य इवाभवत् ॥ १० ॥

Segmented

अग्नीनाम् हूयमानानाम् शिखिनाम् कूजताम् अपि तीर्थानाम् च अभिषेकेषु शुश्रुवे यत्र निःस्वनः

Analysis

Word Lemma Parse
अग्नीनाम् अग्नि pos=n,g=m,c=6,n=p
हूयमानानाम् हु pos=va,g=m,c=6,n=p,f=part
शिखिनाम् शिखिन् pos=n,g=m,c=6,n=p
कूजताम् कूज् pos=va,g=m,c=6,n=p,f=part
अपि अपि pos=i
तीर्थानाम् तीर्थ pos=n,g=n,c=6,n=p
pos=i
अभिषेकेषु अभिषेक pos=n,g=m,c=7,n=p
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
निःस्वनः निःस्वन pos=n,g=m,c=1,n=s