Original

पर्याप्तफलपुष्पाभिः सर्वतो वनराजिभिः ।शुशुभे ववृधे चैव नरः साधनवान् इव ॥ ९ ॥

Segmented

नीवार-फल-संतुष्टैः स्वस्थैः शान्तैः अनुत्सुकैः आकीर्णो ऽपि तपः-भृद्भिः शून्य-शून्यः इव अभवत्

Analysis

Word Lemma Parse
नीवार नीवार pos=n,comp=y
फल फल pos=n,comp=y
संतुष्टैः संतुष् pos=va,g=m,c=3,n=p,f=part
स्वस्थैः स्वस्थ pos=a,g=m,c=3,n=p
शान्तैः शम् pos=va,g=m,c=3,n=p,f=part
अनुत्सुकैः अनुत्सुक pos=a,g=m,c=3,n=p
आकीर्णो आकृ pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
तपः तपस् pos=n,comp=y
भृद्भिः भृत् pos=a,g=m,c=3,n=p
शून्य शून्य pos=a,comp=y
शून्यः शून्य pos=a,g=m,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan