Original

उच्छ्वासयन्त्यः श्लथबन्धनानि गात्राणि कन्दर्पसमाकुलानि ।समीपवर्तिष्वधुना प्रियेषु समुत्सुका एव भवन्ति नार्यः ॥

Segmented

उच्छ्वासयन्त्यः श्लथ-बन्धनानि गात्राणि कन्दर्प-समाकुलानि समीप-वर्तिन् अधुना प्रियेषु समुत्सुका एव भवन्ति नार्यः

Analysis

Word Lemma Parse
उच्छ्वासयन्त्यः उच्छ्वासय् pos=va,g=f,c=1,n=p,f=part
श्लथ श्लथ pos=a,comp=y
बन्धनानि बन्धन pos=n,g=n,c=2,n=p
गात्राणि गात्र pos=n,g=n,c=2,n=p
कन्दर्प कन्दर्प pos=n,comp=y
समाकुलानि समाकुल pos=a,g=n,c=2,n=p
समीप समीप pos=n,comp=y
वर्तिन् वर्तिन् pos=a,g=m,c=7,n=p
अधुना अधुना pos=i
प्रियेषु प्रिय pos=a,g=n,c=7,n=p
समुत्सुका समुत्सुक pos=a,g=f,c=1,n=p
एव एव pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
नार्यः नारी pos=n,g=f,c=1,n=p