Original

सपत्त्रलेखेषु विलासिनीनां वक्त्रेषु हेमाम्बुरुहोपमेषु ।रत्नान्तरे मौक्तिकसङ्गरम्यः स्वेदागमो विस्तरतामुपैति ॥

Segmented

स पत्त्र-लेखा विलासिनीनाम् वक्त्रेषु हेम-अम्बुरुह-उपमेषु रत्न-अन्तरे मौक्तिक-सङ्ग-रम्यः स्वेद-आगमः विस्तरताम् उपैति

Analysis

Word Lemma Parse
pos=i
पत्त्र पत्त्र pos=n,comp=y
लेखा लेखा pos=n,g=n,c=7,n=p
विलासिनीनाम् विलासिनी pos=n,g=f,c=6,n=p
वक्त्रेषु वक्त्र pos=n,g=n,c=7,n=p
हेम हेमन् pos=n,comp=y
अम्बुरुह अम्बुरुह pos=n,comp=y
उपमेषु उपम pos=a,g=n,c=7,n=p
रत्न रत्न pos=n,comp=y
अन्तरे अन्तर pos=a,g=n,c=7,n=s
मौक्तिक मौक्तिक pos=n,comp=y
सङ्ग सङ्ग pos=n,comp=y
रम्यः रम्य pos=a,g=m,c=1,n=s
स्वेद स्वेद pos=n,comp=y
आगमः आगम pos=n,g=m,c=1,n=s
विस्तरताम् विस्तरता pos=n,g=f,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat