Original

स्तनेषु हाराः सितचन्दनार्द्रा भुजेषु सङ्गं वलयाङ्गदानि ।प्रयान्त्यनङ्गातुरमानसानां नितम्बिनीनां जघनेषु काञ्च्यः ॥

Segmented

स्तनेषु हाराः सित-चन्दन-आर्द्राः भुजेषु सङ्गम् वलय-अङ्गदानि प्रयान्ति अनङ्ग-आतुर-मानसानाम् नितम्बिनीनाम् जघनेषु काञ्च्यः

Analysis

Word Lemma Parse
स्तनेषु स्तन pos=n,g=n,c=7,n=p
हाराः हार pos=n,g=m,c=1,n=p
सित सित pos=a,comp=y
चन्दन चन्दन pos=n,comp=y
आर्द्राः आर्द्र pos=a,g=m,c=1,n=p
भुजेषु भुज pos=n,g=m,c=7,n=p
सङ्गम् सङ्ग pos=n,g=m,c=2,n=s
वलय वलय pos=n,comp=y
अङ्गदानि अङ्गद pos=n,g=n,c=1,n=p
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
अनङ्ग अनङ्ग pos=n,comp=y
आतुर आतुर pos=a,comp=y
मानसानाम् मानस pos=n,g=f,c=6,n=p
नितम्बिनीनाम् नितम्बिनी pos=n,g=f,c=6,n=p
जघनेषु जघन pos=n,g=m,c=7,n=p
काञ्च्यः काञ्ची pos=n,g=f,c=1,n=p