Original

कर्णेषु योग्यं नवकर्णिकारं चलेषु नीलेष्वलकेष्वशोकम् ।पुष्पं च फुल्लं नवमल्लिकायाः प्रयान्ति कान्तिं प्रमदाजनानाम् ॥

Segmented

कर्णेषु योग्यम् नव-कर्णिकारम् चलेषु नीलेषु अलकेषु अशोकम् पुष्पम् च फुल्लम् नवमल्लिकायाः प्रयान्ति कान्तिम् प्रमदा-जनानाम्

Analysis

Word Lemma Parse
कर्णेषु कर्ण pos=n,g=m,c=7,n=p
योग्यम् योग्य pos=a,g=m,c=2,n=s
नव नव pos=a,comp=y
कर्णिकारम् कर्णिकार pos=n,g=m,c=2,n=s
चलेषु चल pos=a,g=m,c=7,n=p
नीलेषु नील pos=a,g=m,c=7,n=p
अलकेषु अलक pos=n,g=m,c=7,n=p
अशोकम् अशोक pos=n,g=m,c=2,n=s
पुष्पम् पुष्प pos=n,g=n,c=2,n=s
pos=i
फुल्लम् फुल्ल pos=n,g=n,c=2,n=s
नवमल्लिकायाः नवमल्लिका pos=n,g=f,c=6,n=s
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
कान्तिम् कान्ति pos=n,g=f,c=2,n=s
प्रमदा प्रमदा pos=n,comp=y
जनानाम् जन pos=n,g=m,c=6,n=p