Original

कुसुम्भरागारुणितैर् दुकूलैर् नितम्बबिम्बानि विलासिनीनाम् ।तन्वंशुकैः कुङ्कुमरागगौरैर् अलंक्रियन्ते स्तनमण्डलानि ॥

Segmented

कुसुम्भ-राग-अरुणितैः दुकूलैः नितम्ब-बिम्बानि विलासिनीनाम् तनु-अंशुकैः कुङ्कुम-राग-गौरैः अलंक्रियन्ते स्तन-मण्डलानि

Analysis

Word Lemma Parse
कुसुम्भ कुसुम्भ pos=n,comp=y
राग राग pos=n,comp=y
अरुणितैः अरुणित pos=a,g=n,c=3,n=p
दुकूलैः दुकूल pos=n,g=n,c=3,n=p
नितम्ब नितम्ब pos=n,comp=y
बिम्बानि बिम्ब pos=n,g=n,c=1,n=p
विलासिनीनाम् विलासिनी pos=n,g=f,c=6,n=p
तनु तनु pos=a,comp=y
अंशुकैः अंशुक pos=n,g=m,c=3,n=p
कुङ्कुम कुङ्कुम pos=n,comp=y
राग राग pos=n,comp=y
गौरैः गौर pos=a,g=m,c=3,n=p
अलंक्रियन्ते अलंकृ pos=v,p=3,n=p,l=lat
स्तन स्तन pos=n,comp=y
मण्डलानि मण्डल pos=n,g=n,c=1,n=p