Original

आम्री मञ्जुलमञ्जरी वरशरः सत्किंशुकं यद्धनुर् ज्या यस्यालिकुलं कलङ्करहितं छत्त्रं सितांशुः सितम् ।मत्तेभो मलयानिलः परभृता यद्बन्दिनो लोकजित् सो ऽयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः ॥

Segmented

आम्रो मञ्जुल-मञ्जरी वर-शरः सत्-किंशुकम् यत् धनुः-ज्या यस्य अलि-कुलम् कलङ्क-रहितम् छत्त्रम् सितांशुः सितम् मत्त-इभः मलय-अनिलः परभृता यद्-बन्दिन् लोकजित् सो ऽयम् वितनुः भद्रम् वसन्त-अन्वितः

Analysis

Word Lemma Parse
आम्रो आम्र pos=n,g=m,c=1,n=s
मञ्जुल मञ्जुल pos=n,comp=y
मञ्जरी मञ्जरी pos=n,g=f,c=1,n=s
वर वर pos=a,comp=y
शरः शर pos=n,g=m,c=1,n=s
सत् अस् pos=va,comp=y,f=part
किंशुकम् किंशुक pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,comp=y
ज्या ज्या pos=n,g=f,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अलि अलि pos=n,comp=y
कुलम् कुल pos=n,g=n,c=1,n=s
कलङ्क कलङ्क pos=n,comp=y
रहितम् रहित pos=a,g=n,c=1,n=s
छत्त्रम् छत्त्र pos=n,g=n,c=1,n=s
सितांशुः सितांशु pos=n,g=m,c=1,n=s
सितम् सित pos=a,g=n,c=1,n=s
मत्त मद् pos=va,comp=y,f=part
इभः इभ pos=n,g=m,c=1,n=s
मलय मलय pos=n,comp=y
अनिलः अनिल pos=n,g=m,c=1,n=s
परभृता परभृत pos=n,g=m,c=1,n=p
यद् यद् pos=n,comp=y
बन्दिन् बन्दिन् pos=n,g=m,c=1,n=p
लोकजित् तद् pos=n,g=m,c=1,n=s
सो इदम् pos=n,g=m,c=1,n=s
ऽयम् त्वद् pos=n,g=,c=6,n=p
वितनुः वितनु pos=n,g=m,c=1,n=s
भद्रम् भद्र pos=n,g=n,c=2,n=s
वसन्त वसन्त pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s