Original

मलयपवनविद्धः कोकिलालापरम्यः सुरभिमधुनिषेकाल्लब्धगन्धप्रबन्धः ।विविधमधुपयूथैर् वेष्ट्यमानः समन्ताद् भवतु तव वसन्तः श्रेष्ठकालः सुखाय ॥

Segmented

मलय-पवन-विद्धः कोकिल-आलाप-रम्यः सुरभि-मधु-निषेकात् लब्ध-गन्ध-प्रबन्धः विविध-मधुप-यूथैः वेष्ट्यमानः समन्ताद् भवतु तव वसन्तः श्रेष्ठ-कालः सुखाय

Analysis

Word Lemma Parse
मलय मलय pos=n,comp=y
पवन पवन pos=n,comp=y
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
कोकिल कोकिल pos=n,comp=y
आलाप आलाप pos=n,comp=y
रम्यः रम्य pos=a,g=m,c=1,n=s
सुरभि सुरभि pos=a,comp=y
मधु मधु pos=n,comp=y
निषेकात् निषेक pos=n,g=m,c=5,n=s
लब्ध लभ् pos=va,comp=y,f=part
गन्ध गन्ध pos=n,comp=y
प्रबन्धः प्रबन्ध pos=n,g=m,c=1,n=s
विविध विविध pos=a,comp=y
मधुप मधुप pos=n,comp=y
यूथैः यूथ pos=n,g=m,c=3,n=p
वेष्ट्यमानः वेष्ट् pos=va,g=m,c=1,n=s,f=part
समन्ताद् समन्तात् pos=i
भवतु भू pos=v,p=3,n=s,l=lot
तव त्वद् pos=n,g=,c=6,n=s
वसन्तः वसन्त pos=n,g=m,c=1,n=s
श्रेष्ठ श्रेष्ठ pos=a,comp=y
कालः काल pos=n,g=m,c=1,n=s
सुखाय सुख pos=n,g=n,c=4,n=s