Original

रक्ताशोकविकल्पिताधरमधुर् मत्तद्विरेफस्वनः कुन्दापीडविशुद्धदन्तनिकरः प्रोत्फुल्लपद्माननः ।चूतामोदसुगन्धिमन्दपवनः शृङ्गारदीक्षागुरुः कल्पान्तं मदनप्रियो दिशतु वः पुष्पागमो मङ्गलम् ॥

Segmented

रक्ताशोक-विकल्पय्-अधर-मधुः मत्त-द्विरेफ-स्वनः कुन्द-आपीड-विशुद्ध-दन्त-निकरः प्रोत्फुल्ल-पद्म-आननः चूत-आमोद-सुगन्धि-मन्द-पवनः शृङ्गार-दीक्षा-गुरुः कल्पान्तम् मदन-प्रियः दिशतु वः पुष्पागमो मङ्गलम्

Analysis

Word Lemma Parse
रक्ताशोक रक्ताशोक pos=n,comp=y
विकल्पय् विकल्पय् pos=va,comp=y,f=part
अधर अधर pos=n,comp=y
मधुः मधु pos=n,g=m,c=1,n=s
मत्त मद् pos=va,comp=y,f=part
द्विरेफ द्विरेफ pos=n,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
कुन्द कुन्द pos=n,comp=y
आपीड आपीड pos=n,comp=y
विशुद्ध विशुध् pos=va,comp=y,f=part
दन्त दन्त pos=n,comp=y
निकरः निकर pos=n,g=m,c=1,n=s
प्रोत्फुल्ल प्रोत्फुल्ल pos=a,comp=y
पद्म पद्म pos=n,comp=y
आननः आनन pos=n,g=m,c=1,n=s
चूत चूत pos=n,comp=y
आमोद आमोद pos=n,comp=y
सुगन्धि सुगन्धि pos=a,comp=y
मन्द मन्द pos=a,comp=y
पवनः पवन pos=n,g=m,c=1,n=s
शृङ्गार शृङ्गार pos=n,comp=y
दीक्षा दीक्षा pos=n,comp=y
गुरुः गुरु pos=n,g=m,c=1,n=s
कल्पान्तम् कल्पान्त pos=n,g=m,c=2,n=s
मदन मदन pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
दिशतु दिश् pos=v,p=3,n=s,l=lot
वः त्वद् pos=n,g=,c=4,n=p
पुष्पागमो पुष्पागम pos=n,g=m,c=1,n=s
मङ्गलम् मङ्गल pos=n,g=n,c=2,n=s