Original

रम्यः प्रदोषसमयः स्फुटचन्द्रभासः पुंस्कोकिलस्य विरुतं पवनः सुगन्धिः ।मत्तालियूथविरुतं निशि सीधुपानं सर्वं रसायनमिदं कुसुमायुधस्य ॥

Segmented

रम्यः प्रदोष-समयः स्फुट-चन्द्र-भासः पुंस्कोकिलस्य विरुतम् पवनः सुगन्धिः मत्त-अलि-यूथ-विरुतम् निशि सीधु-पानम् सर्वम् रसायनम् इदम् कुसुमायुधस्य

Analysis

Word Lemma Parse
रम्यः रम्य pos=a,g=m,c=1,n=s
प्रदोष प्रदोष pos=n,comp=y
समयः समय pos=n,g=m,c=1,n=s
स्फुट स्फुट pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
भासः भास pos=n,g=m,c=1,n=s
पुंस्कोकिलस्य पुंस्कोकिल pos=n,g=m,c=6,n=s
विरुतम् विरुत pos=n,g=n,c=1,n=s
पवनः पवन pos=n,g=m,c=1,n=s
सुगन्धिः सुगन्धि pos=a,g=m,c=1,n=s
मत्त मद् pos=va,comp=y,f=part
अलि अलि pos=n,comp=y
यूथ यूथ pos=n,comp=y
विरुतम् विरुत pos=n,g=n,c=1,n=s
निशि निश् pos=n,g=f,c=7,n=s
सीधु सीधु pos=n,comp=y
पानम् पान pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
रसायनम् रसायन pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कुसुमायुधस्य कुसुमायुध pos=n,g=m,c=6,n=s