Original

आकम्पितानि हृदयानि मनस्विनीनां वातैः प्रफुल्लसहकारकृताधिवासैः ।उत्कूजितैः परभृतस्य मदाकुलस्य श्रोत्रप्रियैर्मधुकरस्य च गीतनादैः ॥

Segmented

आकम्पितानि हृदयानि मनस्विनीनाम् वातैः प्रफुल्ल-सहकार-कृत-अधिवासैः उत्कूजितैः परभृतस्य मद-आकुलस्य श्रोत्र-प्रियैः मधुकरस्य च गीत-नादैः

Analysis

Word Lemma Parse
आकम्पितानि आकम्पय् pos=va,g=n,c=1,n=p,f=part
हृदयानि हृदय pos=n,g=n,c=1,n=p
मनस्विनीनाम् मनस्विनी pos=n,g=f,c=6,n=p
वातैः वात pos=n,g=m,c=3,n=p
प्रफुल्ल प्रफुल्ल pos=a,comp=y
सहकार सहकार pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
अधिवासैः अधिवास pos=n,g=m,c=3,n=p
उत्कूजितैः उत्कूजित pos=n,g=n,c=3,n=p
परभृतस्य परभृत pos=n,g=m,c=6,n=s
मद मद pos=n,comp=y
आकुलस्य आकुल pos=a,g=m,c=6,n=s
श्रोत्र श्रोत्र pos=n,comp=y
प्रियैः प्रिय pos=a,g=m,c=3,n=p
मधुकरस्य मधुकर pos=n,g=m,c=6,n=s
pos=i
गीत गीत pos=n,comp=y
नादैः नाद pos=n,g=m,c=3,n=p