Original

मधुसुरभि मुखाब्जं लोचने लोध्रताम्रे नवकुरबकपूर्णः केशपाशो मनोज्ञः ।गुरुतरकुचयुग्मं श्रोणिबिम्बं तथैव न भवति किमिदानीं योषितां मन्मथाय ॥

Segmented

मधु-सुरभि मुख-अब्जम् लोचने लोध्र-ताम्रे नव-कुरबक-पूर्णः केशपाशो मनोज्ञः गुरुतर-कुच-युग्मम् श्रोणि-बिम्बम् तथा एव न भवति किम् इदानीम् योषिताम् मन्मथाय

Analysis

Word Lemma Parse
मधु मधु pos=a,comp=y
सुरभि सुरभि pos=a,g=n,c=1,n=s
मुख मुख pos=n,comp=y
अब्जम् अब्ज pos=n,g=n,c=1,n=s
लोचने लोचन pos=n,g=n,c=1,n=d
लोध्र लोध्र pos=n,comp=y
ताम्रे ताम्र pos=a,g=n,c=1,n=d
नव नव pos=a,comp=y
कुरबक कुरबक pos=n,comp=y
पूर्णः पूर्ण pos=a,g=m,c=1,n=s
केशपाशो केशपाश pos=n,g=m,c=1,n=s
मनोज्ञः मनोज्ञ pos=a,g=m,c=1,n=s
गुरुतर गुरुतर pos=a,comp=y
कुच कुच pos=n,comp=y
युग्मम् युग्म pos=n,g=n,c=1,n=s
श्रोणि श्रोणि pos=n,comp=y
बिम्बम् बिम्ब pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
भवति भू pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
इदानीम् इदानीम् pos=i
योषिताम् योषित् pos=n,g=f,c=6,n=p
मन्मथाय मन्मथ pos=n,g=m,c=4,n=s