Original

कनककमलकान्तैराननैः पाण्डुगण्डैर् उपरिनिहितहारैश् चन्दनार्द्रैः स्तनान्तैः ।मदजनितविलासैर् दृष्टिपातैर् मुनीन्द्रान् स्तनभरनतनार्यः कामयन्ति प्रशान्तान् ॥

Segmented

कनक-कमल-कान्तैः आननैः पाण्डु-गण्डैः उपरिनिधा-हारैः चन्दन-आर्द्रैः स्तन-अन्तैः मद-जनित-विलासैः दृष्टिपातैः मुनि-इन्द्रान् स्तन-भर-नत-नार्यः कामयन्ति प्रशान्तान्

Analysis

Word Lemma Parse
कनक कनक pos=n,comp=y
कमल कमल pos=n,comp=y
कान्तैः कान्त pos=a,g=n,c=3,n=p
आननैः आनन pos=n,g=n,c=3,n=p
पाण्डु पाण्डु pos=a,comp=y
गण्डैः गण्ड pos=n,g=m,c=3,n=p
उपरिनिधा उपरिनिधा pos=va,comp=y,f=part
हारैः हार pos=n,g=m,c=3,n=p
चन्दन चन्दन pos=n,comp=y
आर्द्रैः आर्द्र pos=a,g=m,c=3,n=p
स्तन स्तन pos=n,comp=y
अन्तैः अन्त pos=n,g=m,c=3,n=p
मद मद pos=n,comp=y
जनित जनय् pos=va,comp=y,f=part
विलासैः विलास pos=n,g=m,c=3,n=p
दृष्टिपातैः दृष्टिपात pos=n,g=m,c=3,n=p
मुनि मुनि pos=n,comp=y
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p
स्तन स्तन pos=n,comp=y
भर भर pos=n,comp=y
नत नम् pos=va,comp=y,f=part
नार्यः नारी pos=n,g=f,c=1,n=p
कामयन्ति कामय् pos=v,p=3,n=p,l=lat
प्रशान्तान् प्रशम् pos=va,g=m,c=2,n=p,f=part