Original

परभृतकलगीतैर् ह्लादिभिः सद्वचांसि स्मितदशनमयूखान्कुन्दपुष्पप्रभाभिः ।करकिसलयकान्तिं पल्लवैर्विद्रुमाभैर् उपहसति वसन्तः कामिनीनामिदानीम् ॥

Segmented

परभृत-कल-गीतैः ह्लादिभिः सत्-वचांसि स्मित-दशन-मयूखान् कुन्द-पुष्प-प्रभाभिः कर-किसलय-कान्तिम् पल्लवैः विद्रुम-आभैः उपहसति वसन्तः कामिनी इदानीम्

Analysis

Word Lemma Parse
परभृत परभृत pos=n,comp=y
कल कल pos=a,comp=y
गीतैः गीत pos=n,g=n,c=3,n=p
ह्लादिभिः ह्लादिन् pos=a,g=n,c=3,n=p
सत् अस् pos=va,comp=y,f=part
वचांसि वचस् pos=n,g=n,c=2,n=p
स्मित स्मित pos=n,comp=y
दशन दशन pos=n,comp=y
मयूखान् मयूख pos=n,g=m,c=2,n=p
कुन्द कुन्द pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
प्रभाभिः प्रभा pos=n,g=f,c=3,n=p
कर कर pos=n,comp=y
किसलय किसलय pos=n,comp=y
कान्तिम् कान्ति pos=n,g=f,c=2,n=s
पल्लवैः पल्लव pos=n,g=m,c=3,n=p
विद्रुम विद्रुम pos=n,comp=y
आभैः आभ pos=a,g=m,c=3,n=p
उपहसति उपहस् pos=v,p=3,n=s,l=lat
वसन्तः वसन्त pos=n,g=m,c=1,n=s
कामिनी कामिनी pos=n,g=f,c=6,n=p
इदानीम् इदानीम् pos=i