Original

रुचिरकनककान्तीन् मुञ्चतः पुष्पराशीन् मृदुपवनविधूतान्पुष्पितांश्चूतवृक्षान् ।अभिमुखमभिवीक्ष्य क्षामदेहो ऽपि मार्गे मदनशरनिघातैर् मोहमेति प्रवासी ॥

Segmented

मुञ्चतः पुष्प-राशि मृदु-पवन-विधूतान् पुष्पितान् चूत-वृक्षान् अभिमुखम् अभिवीक्ष्य क्षाम-देहः ऽपि मार्गे मदन-शर-निघातैः मोहम् एति प्रवासी

Analysis

Word Lemma Parse
मुञ्चतः मुच् pos=va,g=m,c=2,n=p,f=part
पुष्प पुष्प pos=n,comp=y
राशि राशि pos=n,g=m,c=2,n=p
मृदु मृदु pos=a,comp=y
पवन पवन pos=n,comp=y
विधूतान् विधू pos=va,g=m,c=2,n=p,f=part
पुष्पितान् पुष्पित pos=a,g=m,c=2,n=p
चूत चूत pos=n,comp=y
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
अभिमुखम् अभिमुख pos=a,g=n,c=2,n=s
अभिवीक्ष्य अभिवीक्ष् pos=vi
क्षाम क्षाम pos=a,comp=y
देहः देह pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
मार्गे मार्ग pos=n,g=m,c=7,n=s
मदन मदन pos=n,comp=y
शर शर pos=n,comp=y
निघातैः निघात pos=n,g=m,c=3,n=p
मोहम् मोह pos=n,g=m,c=2,n=s
एति pos=v,p=3,n=s,l=lat
प्रवासी प्रवासिन् pos=a,g=m,c=1,n=s