Original

ईषत्तुषारैः कृतशीतहर्म्यः सुवासितं चारुशिरश्च चम्पकैः ।कुर्वन्ति नार्यो ऽपि वसन्तकाले स्तनं सहारं कुसुमैर्मनोहरैः ॥

Segmented

ईषत् तुषारैः कृत-शीत-हर्म्यः सु वासितम् चारु-शिरः च चम्पकैः कुर्वन्ति नार्यः अपि वसन्त-काले स्तनम् सहारम् कुसुमैः मनोहरैः

Analysis

Word Lemma Parse
ईषत् ईषत् pos=i
तुषारैः तुषार pos=n,g=m,c=3,n=p
कृत कृ pos=va,comp=y,f=part
शीत शीत pos=n,comp=y
हर्म्यः हर्म्य pos=n,g=m,c=1,n=s
सु सु pos=i
वासितम् वासय् pos=va,g=n,c=1,n=s,f=part
चारु चारु pos=a,comp=y
शिरः शिरस् pos=n,g=n,c=1,n=s
pos=i
चम्पकैः चम्पक pos=n,g=m,c=3,n=p
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
नार्यः नारी pos=n,g=f,c=1,n=p
अपि अपि pos=i
वसन्त वसन्त pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
स्तनम् स्तन pos=n,g=m,c=2,n=s
सहारम् सहार pos=a,g=m,c=2,n=s
कुसुमैः कुसुम pos=n,g=n,c=3,n=p
मनोहरैः मनोहर pos=a,g=n,c=3,n=p