Original

समदमधुकराणां कोकिलानां च नादैः कुसुमितसहकारैः कर्णिकारैश् च रम्यः ।इषुभिरिव सुतीक्ष्णैर्मानसं मानिनीनां तुदति कुसुममासो मन्मथोद्दीपनाय ॥

Segmented

समद-मधुकरानाम् कोकिलानाम् च नादैः कुसुमित-सहकारैः कर्णिकारैः च रम्यः इषुभिः इव सु तीक्ष्णैः मानसम् मानिनीनाम् तुदति कुसुम-मासः मन्मथ-उद्दीपनाय

Analysis

Word Lemma Parse
समद समद pos=a,comp=y
मधुकरानाम् मधुकर pos=n,g=m,c=6,n=p
कोकिलानाम् कोकिल pos=n,g=m,c=6,n=p
pos=i
नादैः नाद pos=n,g=m,c=3,n=p
कुसुमित कुसुमित pos=a,comp=y
सहकारैः सहकार pos=n,g=m,c=3,n=p
कर्णिकारैः कर्णिकार pos=n,g=m,c=3,n=p
pos=i
रम्यः रम्य pos=a,g=m,c=1,n=s
इषुभिः इषु pos=n,g=m,c=3,n=p
इव इव pos=i
सु सु pos=i
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
मानसम् मानस pos=n,g=n,c=2,n=s
मानिनीनाम् मानिनी pos=n,g=f,c=6,n=p
तुदति तुद् pos=v,p=3,n=s,l=lat
कुसुम कुसुम pos=n,comp=y
मासः मास pos=n,g=m,c=1,n=s
मन्मथ मन्मथ pos=n,comp=y
उद्दीपनाय उद्दीपन pos=n,g=n,c=4,n=s