Original

नेत्रे निमीलयति रोदिति याति शोकं घ्राणं करेण विरुणद्धि विरौति चोच्चैः ।कान्तावियोगपरिखेदितचित्तवृत्तिर् दृष्ट्वाध्वगः कुसुमितान्सहकारवृक्षान् ॥

Segmented

नेत्रे निमीलयति रोदिति याति शोकम् घ्राणम् करेण विरुणद्धि विरौति च उच्चैस् कान्ता-वियोग-परिखेदय्-चित्तवृत्ति दृष्ट्वा अध्वगः कुसुमितान् सहकार-वृक्षान्

Analysis

Word Lemma Parse
नेत्रे नेत्र pos=n,g=n,c=2,n=d
निमीलयति निमीलय् pos=v,p=3,n=s,l=lat
रोदिति रुद् pos=v,p=3,n=s,l=lat
याति या pos=v,p=3,n=s,l=lat
शोकम् शोक pos=n,g=m,c=2,n=s
घ्राणम् घ्राण pos=n,g=m,c=2,n=s
करेण कर pos=n,g=m,c=3,n=s
विरुणद्धि विरुध् pos=v,p=3,n=s,l=lat
विरौति विरु pos=v,p=3,n=s,l=lat
pos=i
उच्चैस् उच्चैस् pos=i
कान्ता कान्ता pos=n,comp=y
वियोग वियोग pos=n,comp=y
परिखेदय् परिखेदय् pos=va,comp=y,f=part
चित्तवृत्ति चित्तवृत्ति pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
अध्वगः अध्वग pos=n,g=m,c=1,n=s
कुसुमितान् कुसुमित pos=a,g=m,c=2,n=p
सहकार सहकार pos=n,comp=y
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p