Original

नानामनोज्ञकुसुमद्रुमभूषितान् तान् हृष्टान्यपुष्टनिनदाकुलसानुदेशान् ।शैलेयजालपरिणद्धशिलातलान्तान् दृष्ट्वा जनः क्षितिभृतो मुदमेति सर्वः ॥

Segmented

नाना मनोज्ञ-कुसुम-द्रुम-भूषितान् तान् हृष्ट-अन्यपुष्ट-निनद-आकुल-सानु-देशान् शैलेय-जाल-परिणद्ध-शिला-तलान् तान् दृष्ट्वा जनः क्षितिभृतो मुदम् एति सर्वः

Analysis

Word Lemma Parse
नाना नाना pos=i
मनोज्ञ मनोज्ञ pos=a,comp=y
कुसुम कुसुम pos=n,comp=y
द्रुम द्रुम pos=n,comp=y
भूषितान् भूषय् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
हृष्ट हृष् pos=va,comp=y,f=part
अन्यपुष्ट अन्यपुष्ट pos=n,comp=y
निनद निनद pos=n,comp=y
आकुल आकुल pos=a,comp=y
सानु सानु pos=n,comp=y
देशान् देश pos=n,g=m,c=2,n=p
शैलेय शैलेय pos=a,comp=y
जाल जाल pos=n,comp=y
परिणद्ध परिणह् pos=va,comp=y,f=part
शिला शिला pos=n,comp=y
तलान् तल pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
जनः जन pos=n,g=m,c=1,n=s
क्षितिभृतो क्षितिभृत् pos=n,g=m,c=2,n=p
मुदम् मुद् pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
सर्वः सर्व pos=n,g=m,c=1,n=s