Original

आकम्पयन्कुसुमिताः सहकारशाखा विस्तारयन्परभृतस्य वचांसि दिक्षु ।वायुर् विवाति हृदयानि हरन्नराणां नीहारपातविगमात्सुभगो वसन्ते ॥

Segmented

आकम्पय् कुसुमिताः सहकार-शाखाः विस्तारय् परभृतस्य वचांसि दिक्षु वायुः विवाति हृदयानि हृ-नराणाम् नीहार-पात-विगमात् सुभगः वसन्ते

Analysis

Word Lemma Parse
आकम्पय् आकम्पय् pos=va,g=m,c=1,n=s,f=part
कुसुमिताः कुसुमित pos=a,g=f,c=2,n=p
सहकार सहकार pos=n,comp=y
शाखाः शाखा pos=n,g=f,c=2,n=p
विस्तारय् विस्तारय् pos=va,g=m,c=1,n=s,f=part
परभृतस्य परभृत pos=n,g=m,c=6,n=s
वचांसि वचस् pos=n,g=n,c=2,n=p
दिक्षु दिश् pos=n,g=f,c=7,n=p
वायुः वायु pos=n,g=m,c=1,n=s
विवाति विवा pos=v,p=3,n=s,l=lat
हृदयानि हृदय pos=n,g=n,c=2,n=p
हृ हृ pos=va,comp=y,f=part
नराणाम् नर pos=n,g=m,c=6,n=p
नीहार नीहार pos=n,comp=y
पात पात pos=n,comp=y
विगमात् विगम pos=n,g=m,c=5,n=s
सुभगः सुभग pos=a,g=m,c=1,n=s
वसन्ते वसन्त pos=n,g=m,c=7,n=s