Original

पुंस्कोकिलैः कलवचोभिरुपात्तहर्षैः कूजद्भिरुन्मदकलानि वचांसि भृङ्गैः ।लज्जान्वितं सविनयं हृदयं क्षणेन पर्याकुलं कुलगृहे ऽपि कृतं वधूनाम् ॥

Segmented

पुंस्कोकिलैः कल-वचोभिः उपात्त-हर्षैः कूज् उन्मद-कलानि वचांसि भृङ्गैः लज्जा-अन्वितम् स विनयम् हृदयम् क्षणेन पर्याकुलम् कुल-गृहे अपि कृतम् वधूनाम्

Analysis

Word Lemma Parse
पुंस्कोकिलैः पुंस्कोकिल pos=n,g=m,c=3,n=p
कल कल pos=a,comp=y
वचोभिः वचस् pos=n,g=n,c=3,n=p
उपात्त उपदा pos=va,comp=y,f=part
हर्षैः हर्ष pos=n,g=m,c=3,n=p
कूज् कूज् pos=va,g=m,c=3,n=p,f=part
उन्मद उन्मद pos=n,comp=y
कलानि कल pos=a,g=n,c=2,n=p
वचांसि वचस् pos=n,g=n,c=2,n=p
भृङ्गैः भृङ्ग pos=n,g=m,c=3,n=p
लज्जा लज्जा pos=n,comp=y
अन्वितम् अन्वित pos=a,g=n,c=1,n=s
pos=i
विनयम् विनय pos=n,g=n,c=1,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
पर्याकुलम् पर्याकुल pos=a,g=n,c=1,n=s
कुल कुल pos=n,comp=y
गृहे गृह pos=n,g=m,c=7,n=s
अपि अपि pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
वधूनाम् वधू pos=n,g=f,c=6,n=p