Original

किं किंशुकैः शुकमुखच्छविभिर्न भिन्नं किं कर्णिकारकुसुमैर्न कृतं नु दग्धम् ।यत्कोकिलः पुनरयं मधुरैर्वचोभिर् यूनां मनः सुवदनानिहितं निहन्ति ॥

Segmented

किम् किंशुकैः शुक-मुख-छवि न भिन्नम् किम् कर्णिकार-कुसुमैः न कृतम् नु दग्धम् यत् कोकिलः पुनः अयम् मधुरैः वचोभिः यूनाम् मनः सुवदना-निहितम् निहन्ति

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
किंशुकैः किंशुक pos=n,g=m,c=3,n=p
शुक शुक pos=n,comp=y
मुख मुख pos=n,comp=y
छवि छवि pos=n,g=f,c=3,n=p
pos=i
भिन्नम् भिद् pos=va,g=n,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
कर्णिकार कर्णिकार pos=n,comp=y
कुसुमैः कुसुम pos=n,g=n,c=3,n=p
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
नु नु pos=i
दग्धम् दह् pos=va,g=n,c=1,n=s,f=part
यत् यत् pos=i
कोकिलः कोकिल pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
मधुरैः मधुर pos=a,g=n,c=3,n=p
वचोभिः वचस् pos=n,g=n,c=3,n=p
यूनाम् युवन् pos=n,g=m,c=6,n=p
मनः मनस् pos=n,g=n,c=2,n=s
सुवदना सुवदना pos=n,comp=y
निहितम् निधा pos=va,g=n,c=2,n=s,f=part
निहन्ति निहन् pos=v,p=3,n=s,l=lat