Original

आदीप्तवह्निसदृशैर् मरुतावधूतैः सर्वत्र किंशुकवनैः कुसुमावनम्रैः ।सद्यो वसन्तसमयेन समाचितेयं रक्तांशुका नववधूरिव भाति भूमिः ॥

Segmented

आदीप्त-वह्नि-सदृशैः मरुत् अवधूतैः सर्वत्र किंशुक-वनैः कुसुम-अवनम्रैः सद्यो वसन्त-समयेन समाचिता इयम् रक्त-अंशुका नव-वधूः इव भाति भूमिः

Analysis

Word Lemma Parse
आदीप्त आदीप् pos=va,comp=y,f=part
वह्नि वह्नि pos=n,comp=y
सदृशैः सदृश pos=a,g=n,c=3,n=p
मरुत् मरुत् pos=n,g=m,c=3,n=s
अवधूतैः अवधू pos=va,g=n,c=3,n=p,f=part
सर्वत्र सर्वत्र pos=i
किंशुक किंशुक pos=n,comp=y
वनैः वन pos=n,g=n,c=3,n=p
कुसुम कुसुम pos=n,comp=y
अवनम्रैः अवनम्र pos=a,g=n,c=3,n=p
सद्यो सद्यस् pos=i
वसन्त वसन्त pos=n,comp=y
समयेन समय pos=n,g=m,c=3,n=s
समाचिता समाचि pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
रक्त रक्त pos=a,comp=y
अंशुका अंशुक pos=n,g=f,c=1,n=s
नव नव pos=a,comp=y
वधूः वधू pos=n,g=f,c=1,n=s
इव इव pos=i
भाति भा pos=v,p=3,n=s,l=lat
भूमिः भूमि pos=n,g=f,c=1,n=s