Original

कान्तामुखद्युतिजुषामचिरोद्गतानां शोभां परां कुरबकद्रुममञ्जरीणाम् ।दृष्ट्वा प्रिये सहृदयस्य भवेन्न कस्य कन्दर्पबाणपतनव्यथितं हि चेतः ॥

Segmented

कान्ता-मुख-द्युति-जुः अचिर-उद्गतानाम् शोभाम् पराम् कुरबक-द्रुम-मञ्जरी दृष्ट्वा प्रिये सहृदयस्य भवेत् न कस्य कन्दर्प-बाण-पतन-व्यथितम् हि चेतः

Analysis

Word Lemma Parse
कान्ता कान्ता pos=n,comp=y
मुख मुख pos=n,comp=y
द्युति द्युति pos=n,comp=y
जुः जुष् pos=a,g=f,c=6,n=p
अचिर अचिर pos=a,comp=y
उद्गतानाम् उद्गम् pos=va,g=f,c=6,n=p,f=part
शोभाम् शोभ pos=a,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
कुरबक कुरबक pos=n,comp=y
द्रुम द्रुम pos=n,comp=y
मञ्जरी मञ्जरी pos=n,g=f,c=6,n=p
दृष्ट्वा दृश् pos=vi
प्रिये प्रिय pos=a,g=f,c=8,n=s
सहृदयस्य सहृदय pos=a,g=m,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
कस्य pos=n,g=m,c=6,n=s
कन्दर्प कन्दर्प pos=n,comp=y
बाण बाण pos=n,comp=y
पतन पतन pos=n,comp=y
व्यथितम् व्यथ् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
चेतः चेतस् pos=n,g=n,c=1,n=s