Original

द्रुमाः सपुष्पाः सलिलं सपद्मं स्त्रियः सकामाः पवनः सुगन्धिः ।सुखाः प्रदोषा दिवसाश्च रम्याः सर्वं प्रिये चारुतरं वसन्ते ॥

Segmented

द्रुमाः स पुष्पाः सलिलम् स पद्मम् स्त्रियः स कामाः पवनः सुगन्धिः सुखाः प्रदोषा दिवसाः च रम्याः सर्वम् प्रिये चारुतरम् वसन्ते

Analysis

Word Lemma Parse
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
pos=i
पुष्पाः पुष्प pos=n,g=m,c=1,n=p
सलिलम् सलिल pos=n,g=n,c=1,n=s
pos=i
पद्मम् पद्म pos=n,g=n,c=1,n=s
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
कामाः काम pos=n,g=f,c=1,n=p
पवनः पवन pos=n,g=m,c=1,n=s
सुगन्धिः सुगन्धि pos=a,g=m,c=1,n=s
सुखाः सुख pos=a,g=m,c=1,n=p
प्रदोषा प्रदोष pos=n,g=m,c=1,n=p
दिवसाः दिवस pos=n,g=m,c=1,n=p
pos=i
रम्याः रम्य pos=a,g=m,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रिये प्रिय pos=a,g=f,c=8,n=s
चारुतरम् चारुतर pos=a,g=n,c=1,n=s
वसन्ते वसन्त pos=n,g=m,c=7,n=s