Original

मत्तद्विरेफपरिचुम्बितचारुपुष्पा मन्दानिलाकुलितनम्रमृदुप्रवालाः ।कुर्वन्ति कामिमनसां सहसोत्सुकत्वं बालातिमुक्तलतिकाः समवेक्ष्यमाणाः ॥

Segmented

मत्त-द्विरेफ-परिचुम्बित-चारु-पुष्पाः मन्द-अनिल-आकुलित-नम्र-मृदु-प्रवालाः कुर्वन्ति कामिन्-मनसाम् सहसा उत्सुक-त्वम् बाला-अतिमुक्त-लतिकाः समवेक्ष्यमाणाः

Analysis

Word Lemma Parse
मत्त मद् pos=va,comp=y,f=part
द्विरेफ द्विरेफ pos=n,comp=y
परिचुम्बित परिचुम्बित pos=a,comp=y
चारु चारु pos=a,comp=y
पुष्पाः पुष्प pos=n,g=m,c=1,n=p
मन्द मन्द pos=a,comp=y
अनिल अनिल pos=n,comp=y
आकुलित आकुलित pos=a,comp=y
नम्र नम्र pos=a,comp=y
मृदु मृदु pos=a,comp=y
प्रवालाः प्रवाल pos=n,g=m,c=1,n=p
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
कामिन् कामिन् pos=n,comp=y
मनसाम् मनस् pos=n,g=n,c=6,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
उत्सुक उत्सुक pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
बाला बाला pos=n,comp=y
अतिमुक्त अतिमुक्त pos=n,comp=y
लतिकाः लतिका pos=n,g=f,c=1,n=p
समवेक्ष्यमाणाः समवेक्ष् pos=va,g=f,c=1,n=p,f=part