Original

आमूलतो विद्रुमरागताम्रं सपल्लवाः पुष्पचयं दधानाः ।कुर्वन्त्यशोका हृदयं सशोकं निरीक्ष्यमाणा नवयौवनानाम् ॥

Segmented

आमूलतो विद्रुम-राग-ताम्रम् स पल्लवाः पुष्प-चयम् दधानाः कुर्वन्ति अशोकाः हृदयम् स शोकम् निरीक्ष्यमाणा नव-यौवनानाम्

Analysis

Word Lemma Parse
आमूलतो आमूलतः pos=i
विद्रुम विद्रुम pos=n,comp=y
राग राग pos=n,comp=y
ताम्रम् ताम्र pos=a,g=m,c=2,n=s
pos=i
पल्लवाः पल्लव pos=n,g=m,c=1,n=p
पुष्प पुष्प pos=n,comp=y
चयम् चय pos=n,g=m,c=2,n=s
दधानाः धा pos=va,g=m,c=1,n=p,f=part
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
अशोकाः अशोक pos=n,g=m,c=1,n=p
हृदयम् हृदय pos=n,g=n,c=2,n=s
pos=i
शोकम् शोक pos=n,g=n,c=2,n=s
निरीक्ष्यमाणा निरीक्ष् pos=va,g=m,c=1,n=p,f=part
नव नव pos=a,comp=y
यौवनानाम् यौवन pos=n,g=f,c=6,n=p