Original

ताम्रप्रवालस्तबकावनम्राश् चूतद्रुमाः पुष्पितचारुशाखाः ।कुर्वन्ति कामं पवनावधूताः पर्युत्सुकं मानसमङ्गनानाम् ॥

Segmented

ताम्र-प्रवाल-स्तबक-अवनम्राः चूत-द्रुमाः पुष्पित-चारु-शाखा कुर्वन्ति कामम् पवन-अवधूताः पर्युत्सुकम् मानसम् अङ्गनानाम्

Analysis

Word Lemma Parse
ताम्र ताम्र pos=a,comp=y
प्रवाल प्रवाल pos=n,comp=y
स्तबक स्तबक pos=n,comp=y
अवनम्राः अवनम्र pos=a,g=m,c=1,n=p
चूत चूत pos=n,comp=y
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
पुष्पित पुष्पित pos=a,comp=y
चारु चारु pos=a,comp=y
शाखा शाखा pos=n,g=m,c=1,n=p
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
कामम् काम pos=n,g=m,c=2,n=s
पवन पवन pos=n,comp=y
अवधूताः अवधू pos=va,g=m,c=1,n=p,f=part
पर्युत्सुकम् पर्युत्सुक pos=a,g=n,c=2,n=s
मानसम् मानस pos=n,g=n,c=2,n=s
अङ्गनानाम् अङ्गना pos=n,g=f,c=6,n=p