Original

पुंस्कोकिलश् चूतरसासवेन मत्तः प्रियां चुम्बति रागहृष्टः ।कूजद्द्विरेफाप्ययम् अम्बुजस्थः प्रियं प्रियायाः प्रकरोति चाटु ॥

Segmented

पुंस्कोकिलः चूत-रस-आसवेन मत्तः प्रियाम् चुम्बति राग-हृष्टः कूजत्-द्विरेफ-अप्ययम् अम्बुज-स्थः प्रियम् प्रियायाः प्रकरोति चाटु

Analysis

Word Lemma Parse
पुंस्कोकिलः पुंस्कोकिल pos=n,g=m,c=1,n=s
चूत चूत pos=n,comp=y
रस रस pos=n,comp=y
आसवेन आसव pos=n,g=m,c=3,n=s
मत्तः मद् pos=va,g=m,c=1,n=s,f=part
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
चुम्बति चुम्ब् pos=va,g=n,c=1,n=p,f=part
राग राग pos=n,comp=y
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
कूजत् कूज् pos=va,comp=y,f=part
द्विरेफ द्विरेफ pos=n,comp=y
अप्ययम् अप्यय pos=n,g=m,c=2,n=s
अम्बुज अम्बुज pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
प्रियायाः प्रिय pos=a,g=f,c=6,n=s
प्रकरोति प्रकृ pos=v,p=3,n=s,l=lat
चाटु चाटु pos=n,g=n,c=2,n=s