Original

गुरूणि वासांसि विहाय तूर्णं तनूनि लाक्षारसरञ्जितानि ।सुगन्धिकालागुरुधूपितानि धत्ते जनः काममदालसाङ्गः ॥

Segmented

गुरूणि वासांसि विहाय तूर्णम् तनूनि लाक्षा-रस-रञ्जितानि सुगन्धि-कालागुरु-धूपितानि धत्ते जनः काम-मद-अलस-अङ्गः

Analysis

Word Lemma Parse
गुरूणि गुरु pos=a,g=n,c=2,n=p
वासांसि वासस् pos=n,g=n,c=2,n=p
विहाय विहा pos=vi
तूर्णम् तूर्णम् pos=i
तनूनि तनु pos=a,g=n,c=2,n=p
लाक्षा लाक्षा pos=n,comp=y
रस रस pos=n,comp=y
रञ्जितानि रञ्जय् pos=va,g=n,c=2,n=p,f=part
सुगन्धि सुगन्धि pos=a,comp=y
कालागुरु कालागुरु pos=n,comp=y
धूपितानि धूपय् pos=va,g=n,c=2,n=p,f=part
धत्ते धा pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
मद मद pos=n,comp=y
अलस अलस pos=a,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s