Original

अङ्गानि निद्रालसविभ्रमाणि वाक्यानि किंचिन्मदिरालसानि ।भ्रूक्षेपजिह्मानि च वीक्षितानि चकार कामः प्रमदाजनानाम् ॥

Segmented

अङ्गानि निद्रा-अलस-विभ्रमानि वाक्यानि किंचिद् मदिरा-अलसानि भ्रू-क्षेप-जिह्मानि च वीक्षितानि चकार कामः प्रमदा-जनानाम्

Analysis

Word Lemma Parse
अङ्गानि अङ्ग pos=n,g=n,c=2,n=p
निद्रा निद्रा pos=n,comp=y
अलस अलस pos=a,comp=y
विभ्रमानि विभ्रम pos=n,g=n,c=2,n=p
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
मदिरा मदिरा pos=n,comp=y
अलसानि अलस pos=a,g=n,c=2,n=p
भ्रू भ्रू pos=n,comp=y
क्षेप क्षेप pos=n,comp=y
जिह्मानि जिह्म pos=a,g=n,c=2,n=p
pos=i
वीक्षितानि वीक्षित pos=n,g=n,c=2,n=p
चकार कृ pos=v,p=3,n=s,l=lit
कामः काम pos=n,g=m,c=1,n=s
प्रमदा प्रमदा pos=n,comp=y
जनानाम् जन pos=n,g=m,c=6,n=p