Original

छायां जनः समभिवाञ्छति पादपानां नक्तं तथेच्छति पुनः किरणं सुधांशोः ।हर्म्यं प्रयाति शयितुं सुखशीतलं च कान्तां च गाढमुपगूहति शीतलत्वात् ॥

Segmented

छायाम् जनः समभिवाञ्छति पादपानाम् नक्तम् तथा इच्छति पुनः किरणम् सुधांशोः हर्म्यम् प्रयाति शयितुम् सुख-शीतलम् च कान्ताम् च गाढम् उपगूहति शीतल-त्वात्

Analysis

Word Lemma Parse
छायाम् छाया pos=n,g=f,c=2,n=s
जनः जन pos=n,g=m,c=1,n=s
समभिवाञ्छति समभिवाञ्छ् pos=v,p=3,n=s,l=lat
पादपानाम् पादप pos=n,g=m,c=6,n=p
नक्तम् नक्त pos=n,g=n,c=2,n=s
तथा तथा pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
किरणम् किरण pos=n,g=m,c=2,n=s
सुधांशोः सुधांशु pos=n,g=m,c=6,n=s
हर्म्यम् हर्म्य pos=n,g=n,c=2,n=s
प्रयाति प्रया pos=v,p=3,n=s,l=lat
शयितुम् शी pos=vi
सुख सुख pos=a,comp=y
शीतलम् शीतल pos=a,g=n,c=2,n=s
pos=i
कान्ताम् कान्ता pos=n,g=f,c=2,n=s
pos=i
गाढम् गाढम् pos=i
उपगूहति उपगुह् pos=v,p=3,n=s,l=lat
शीतल शीतल pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s