Original

तनूनि पाण्डूनि मदालसानि मुहुर्मुहुर् जृम्भणतत्पराणि ।अङ्गान्यनङ्गः प्रमदाजनस्य करोति लावण्यससंभ्रमाणि ॥

Segmented

तनूनि पाण्डूनि मद-अलसानि मुहुः मुहुः जृम्भण-तत्परानि अङ्गानि अनङ्गः प्रमदा-जनस्य करोति लावण्य-स सम्भ्रमानि

Analysis

Word Lemma Parse
तनूनि तनु pos=a,g=n,c=2,n=p
पाण्डूनि पाण्डु pos=a,g=n,c=2,n=p
मद मद pos=n,comp=y
अलसानि अलस pos=a,g=n,c=2,n=p
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
जृम्भण जृम्भण pos=n,comp=y
तत्परानि तत्पर pos=a,g=n,c=2,n=p
अङ्गानि अङ्ग pos=n,g=n,c=2,n=p
अनङ्गः अनङ्ग pos=n,g=m,c=1,n=s
प्रमदा प्रमदा pos=n,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
करोति कृ pos=v,p=3,n=s,l=lat
लावण्य लावण्य pos=n,comp=y
pos=i
सम्भ्रमानि सम्भ्रम pos=n,g=n,c=2,n=p