Original

प्रफुल्लचूताङ्कुरतीक्ष्णसायको द्विरेफमालाविलसद्धनुर्गुणः ।मनांसि भेत्तुं सुरतप्रसङ्गिनां वसन्तयोद्धा समुपागतः प्रिये ॥

Segmented

प्रफुल्ल-चूत-अङ्कुर-तीक्ष्ण-सायकः द्विरेफ-माला-विलसत्-धनुः-गुणः मनांसि भेत्तुम् सुरत-प्रसङ्गिन् वसन्त-योद्धा समुपागतः प्रिये

Analysis

Word Lemma Parse
प्रफुल्ल प्रफुल्ल pos=a,comp=y
चूत चूत pos=n,comp=y
अङ्कुर अङ्कुर pos=n,comp=y
तीक्ष्ण तीक्ष्ण pos=a,comp=y
सायकः सायक pos=n,g=m,c=1,n=s
द्विरेफ द्विरेफ pos=n,comp=y
माला माला pos=n,comp=y
विलसत् विलस् pos=va,comp=y,f=part
धनुः धनुस् pos=n,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
मनांसि मनस् pos=n,g=n,c=2,n=p
भेत्तुम् भिद् pos=vi
सुरत सुरत pos=n,comp=y
प्रसङ्गिन् प्रसङ्गिन् pos=a,g=m,c=6,n=p
वसन्त वसन्त pos=n,comp=y
योद्धा योद्धृ pos=n,g=m,c=1,n=s
समुपागतः समुपागम् pos=va,g=m,c=1,n=s,f=part
प्रिये प्रिय pos=a,g=f,c=8,n=s