Original

पयोधरैः कुङ्कुमरागपिञ्जरैः सुखोपसेव्यैर्नवयौवनोष्मभिः ।विलासिनीभिः परिपीडितोरसः स्वपन्ति शीतं परिभूय कामिनः ॥

Segmented

पयोधरैः कुङ्कुम-राग-पिञ्जरैः सुख-उपसेव् नव-यौवन-ऊष्मन् विलासिनीभिः परिपीडय्-उरस् स्वपन्ति शीतम् परिभूय कामिनः

Analysis

Word Lemma Parse
पयोधरैः पयोधर pos=n,g=m,c=3,n=p
कुङ्कुम कुङ्कुम pos=n,comp=y
राग राग pos=n,comp=y
पिञ्जरैः पिञ्जर pos=a,g=m,c=3,n=p
सुख सुख pos=n,comp=y
उपसेव् उपसेव् pos=va,g=m,c=3,n=p,f=krtya
नव नव pos=a,comp=y
यौवन यौवन pos=n,comp=y
ऊष्मन् ऊष्मन् pos=n,g=m,c=3,n=p
विलासिनीभिः विलासिनी pos=n,g=f,c=3,n=p
परिपीडय् परिपीडय् pos=va,comp=y,f=part
उरस् उरस् pos=n,g=m,c=1,n=p
स्वपन्ति स्वप् pos=v,p=3,n=p,l=lat
शीतम् शीत pos=n,g=n,c=2,n=s
परिभूय परिभू pos=vi
कामिनः कामिन् pos=n,g=m,c=1,n=p