Original

मनोज्ञकूर्पासकपीडितस्तनाः सरागकौशेयकभूषितोरवः ।निवेशितान्तः कुसुमैः शिरोरुहैर् विभूषयन्तीव हिमागमं स्त्रियः ॥

Segmented

मनोज्ञ-कूर्पासक-पीडित-स्तन स राग-कौशेयक-भूषित-ऊरु निवेशित-अन्तः कुसुमैः शिरोरुहैः विभूषयन्ति इव हिम-आगमम् स्त्रियः

Analysis

Word Lemma Parse
मनोज्ञ मनोज्ञ pos=a,comp=y
कूर्पासक कूर्पासक pos=n,comp=y
पीडित पीडय् pos=va,comp=y,f=part
स्तन स्तन pos=n,g=f,c=1,n=p
pos=i
राग राग pos=n,comp=y
कौशेयक कौशेयक pos=n,comp=y
भूषित भूषय् pos=va,comp=y,f=part
ऊरु ऊरु pos=n,g=f,c=1,n=p
निवेशित निवेशय् pos=va,comp=y,f=part
अन्तः अन्तर् pos=i
कुसुमैः कुसुम pos=n,g=n,c=3,n=p
शिरोरुहैः शिरोरुह pos=n,g=m,c=3,n=p
विभूषयन्ति विभूषय् pos=v,p=3,n=p,l=lat
इव इव pos=i
हिम हिम pos=n,comp=y
आगमम् आगम pos=n,g=m,c=2,n=s
स्त्रियः स्त्री pos=n,g=f,c=1,n=p