Original

प्रकामकामैर् युवभिः सुनिर्दयं निशासु दीर्घास्वभिरामिताश्चिरम् ।भ्रमन्ति मन्दं श्रमखेदितोरवः क्षपावसाने नवयौवनाः स्त्रियः ॥

Segmented

प्रकाम-कामैः युवभिः सुनिर्दयम् निशासु दीर्घ अभिरामय् चिरम् भ्रमन्ति मन्दम् श्रम-खेदय्-ऊरु क्षपा-अवसाने नव-यौवन स्त्रियः

Analysis

Word Lemma Parse
प्रकाम प्रकाम pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
युवभिः युवन् pos=n,g=m,c=3,n=p
सुनिर्दयम् सुनिर्दय pos=a,g=n,c=2,n=s
निशासु निशा pos=n,g=f,c=7,n=p
दीर्घ दीर्घ pos=a,g=f,c=7,n=p
अभिरामय् अभिरामय् pos=va,g=f,c=1,n=p,f=part
चिरम् चिरम् pos=i
भ्रमन्ति भ्रम् pos=v,p=3,n=p,l=lat
मन्दम् मन्द pos=a,g=n,c=2,n=s
श्रम श्रम pos=n,comp=y
खेदय् खेदय् pos=va,comp=y,f=part
ऊरु ऊरु pos=n,g=f,c=1,n=p
क्षपा क्षपा pos=n,comp=y
अवसाने अवसान pos=n,g=n,c=7,n=s
नव नव pos=a,comp=y
यौवन यौवन pos=n,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p