Original

गृहीतताम्बूलविलेपनस्रजः पुष्पासवामोदितवक्त्रपङ्कजाः ।प्रकामकालागुरुधूपवासितं विशन्ति शय्यागृहमुत्सुकाः स्त्रियः ॥

Segmented

गृहीत-ताम्बूल-विलेपन-स्रजः पुष्प-आसव-आमोदित-वक्त्र-पङ्कज प्रकाम-कालागुरु-धूप-वासितम् विशन्ति शय्या-गृहम् उत्सुक स्त्रियः

Analysis

Word Lemma Parse
गृहीत ग्रह् pos=va,comp=y,f=part
ताम्बूल ताम्बूल pos=n,comp=y
विलेपन विलेपन pos=n,comp=y
स्रजः स्रज् pos=n,g=f,c=1,n=p
पुष्प पुष्प pos=n,comp=y
आसव आसव pos=n,comp=y
आमोदित आमोदय् pos=va,comp=y,f=part
वक्त्र वक्त्र pos=n,comp=y
पङ्कज पङ्कज pos=n,g=f,c=1,n=p
प्रकाम प्रकाम pos=n,comp=y
कालागुरु कालागुरु pos=n,comp=y
धूप धूप pos=n,comp=y
वासितम् वासय् pos=va,g=n,c=2,n=s,f=part
विशन्ति विश् pos=v,p=3,n=p,l=lat
शय्या शय्या pos=n,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
उत्सुक उत्सुक pos=a,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p