Original

तुषारसंघातनिपातशीतलाः शशाङ्कभाभिः शिशिरीकृताः पुनः ।विपाण्डुतारागणचारुभूषणा जनस्य सेव्या न भवन्ति रात्रयः ॥

Segmented

तुषार-संघात-निपात-शीतलाः शशाङ्क-भाभिः शिशिरीकृताः पुनः विपाण्डु-तारा-गण-चारु-भूषण जनस्य सेव्या न भवन्ति रात्रयः

Analysis

Word Lemma Parse
तुषार तुषार pos=n,comp=y
संघात संघात pos=n,comp=y
निपात निपात pos=n,comp=y
शीतलाः शीतल pos=a,g=f,c=1,n=p
शशाङ्क शशाङ्क pos=n,comp=y
भाभिः भा pos=n,g=f,c=3,n=p
शिशिरीकृताः शिशिरीकृ pos=va,g=f,c=1,n=p,f=part
पुनः पुनर् pos=i
विपाण्डु विपाण्डु pos=a,comp=y
तारा तारा pos=n,comp=y
गण गण pos=n,comp=y
चारु चारु pos=a,comp=y
भूषण भूषण pos=n,g=f,c=1,n=p
जनस्य जन pos=n,g=m,c=6,n=s
सेव्या सेव् pos=va,g=f,c=1,n=p,f=krtya
pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
रात्रयः रात्रि pos=n,g=f,c=1,n=p