Original

न चन्दनं चन्द्रमरीचिशीतलं न हर्म्यपृष्ठं शरदिन्दुनिर्मलम् ।न वायवः सान्द्रतुषारशीतला जनस्य चित्तं रमयन्ति साम्प्रतम् ॥

Segmented

न चन्दनम् चन्द्र-मरीचि-शीतलम् न हर्म्य-पृष्ठम् शरद्-इन्दु-निर्मलम् न वायवः सान्द्र-तुषार-शीतलाः जनस्य चित्तम् रमयन्ति साम्प्रतम्

Analysis

Word Lemma Parse
pos=i
चन्दनम् चन्दन pos=n,g=n,c=1,n=s
चन्द्र चन्द्र pos=n,comp=y
मरीचि मरीचि pos=n,comp=y
शीतलम् शीतल pos=a,g=n,c=1,n=s
pos=i
हर्म्य हर्म्य pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=1,n=s
शरद् शरद् pos=n,comp=y
इन्दु इन्दु pos=n,comp=y
निर्मलम् निर्मल pos=a,g=n,c=1,n=s
pos=i
वायवः वायु pos=n,g=m,c=1,n=p
सान्द्र सान्द्र pos=a,comp=y
तुषार तुषार pos=a,comp=y
शीतलाः शीतल pos=a,g=m,c=1,n=p
जनस्य जन pos=n,g=m,c=6,n=s
चित्तम् चित्त pos=n,g=n,c=2,n=s
रमयन्ति रमय् pos=v,p=3,n=p,l=lat
साम्प्रतम् सांप्रतम् pos=i