Original

निरुद्धवातायनमन्दिरोदरं हुताशनो भानुमतो गभस्तयः ।गुरूणि वासांस्यबलाः सयौवनाः प्रयान्ति काले ऽत्र जनस्य सेव्यताम् ॥

Segmented

निरुद्ध-वातायन-मन्दिर-उदरम् हुताशनो भानुमतो गभस्तयः गुरूणि वासांसि अबलाः सयौवनाः प्रयान्ति काले ऽत्र जनस्य सेव्यताम्

Analysis

Word Lemma Parse
निरुद्ध निरुध् pos=va,comp=y,f=part
वातायन वातायन pos=n,comp=y
मन्दिर मन्दिर pos=n,comp=y
उदरम् उदर pos=n,g=n,c=1,n=s
हुताशनो हुताशन pos=n,g=m,c=1,n=s
भानुमतो भानुमन्त् pos=n,g=m,c=6,n=s
गभस्तयः गभस्ति pos=n,g=m,c=1,n=p
गुरूणि गुरु pos=a,g=n,c=1,n=p
वासांसि वासस् pos=n,g=n,c=1,n=p
अबलाः अबला pos=n,g=f,c=1,n=p
सयौवनाः सयौवन pos=a,g=f,c=1,n=p
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
काले काल pos=n,g=m,c=7,n=s
ऽत्र अत्र pos=i
जनस्य जन pos=n,g=m,c=6,n=s
सेव्यताम् सेव्यता pos=n,g=f,c=2,n=s