Original

प्रचुरगुडविकारः स्वादुशालीक्षुरम्यः प्रबलसुरतकेलिर्जातकन्दर्पदर्पः ।प्रियजनरहितानां चितसंतापहेतुः शिशिरसमय एष श्रेयसे वो ऽस्तु नित्यम् ॥

Segmented

प्रचुर-गुड-विकारः स्वादु-शालि-इक्षु-रम्यः प्रबल-सुरत-केलि जात-कन्दर्प-दर्पः प्रिय-जन-रहितानाम् चित-संताप-हेतुः शिशिर-समयः एष श्रेयसे वो ऽस्तु नित्यम्

Analysis

Word Lemma Parse
प्रचुर प्रचुर pos=a,comp=y
गुड गुड pos=n,comp=y
विकारः विकार pos=n,g=m,c=1,n=s
स्वादु स्वादु pos=a,comp=y
शालि शालि pos=n,comp=y
इक्षु इक्षु pos=n,comp=y
रम्यः रम्य pos=a,g=m,c=1,n=s
प्रबल प्रबल pos=a,comp=y
सुरत सुरत pos=n,comp=y
केलि केलि pos=n,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
कन्दर्प कन्दर्प pos=n,comp=y
दर्पः दर्प pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
जन जन pos=n,comp=y
रहितानाम् रहित pos=a,g=m,c=6,n=p
चित चित pos=a,comp=y
संताप संताप pos=n,comp=y
हेतुः हेतु pos=n,g=m,c=1,n=s
शिशिर शिशिर pos=n,comp=y
समयः समय pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
श्रेयसे श्रेयस् pos=n,g=n,c=4,n=s
वो त्वद् pos=n,g=,c=4,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
नित्यम् नित्यम् pos=i