Original

पृथुजघनभरार्ताः किंचिदानम्रमध्याः स्तनभरपरिखेदान्मन्दमन्दं व्रजन्त्यः ।सुरतसमयवेषं नैशमाशु प्रहाय दधति दिवसयोग्यं वेशमन्यास्तरुण्यः ॥

Segmented

पृथु-जघन-भर-आर्त किंचिद् आनम्र-मध्य स्तन-भर-परिखेदात् मन्दमन्दम् व्रजन्त्यः सुरत-समय-वेषम् नैशम् आशु प्रहाय दधति दिवस-योग्यम् वेशम् अन्याः तरुण्यः

Analysis

Word Lemma Parse
पृथु पृथु pos=a,comp=y
जघन जघन pos=n,comp=y
भर भर pos=n,comp=y
आर्त आर्त pos=a,g=f,c=1,n=p
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
आनम्र आनम्र pos=a,comp=y
मध्य मध्य pos=n,g=f,c=1,n=p
स्तन स्तन pos=n,comp=y
भर भर pos=n,comp=y
परिखेदात् परिखेद pos=n,g=m,c=5,n=s
मन्दमन्दम् मन्दमन्दम् pos=i
व्रजन्त्यः व्रज् pos=va,g=f,c=1,n=p,f=part
सुरत सुरत pos=n,comp=y
समय समय pos=n,comp=y
वेषम् वेष pos=n,g=m,c=2,n=s
नैशम् नैश pos=a,g=m,c=2,n=s
आशु आशु pos=a,g=n,c=2,n=s
प्रहाय प्रहा pos=vi
दधति धा pos=v,p=3,n=s,l=lat
दिवस दिवस pos=n,comp=y
योग्यम् योग्य pos=a,g=m,c=2,n=s
वेशम् वेश pos=n,g=m,c=2,n=s
अन्याः अन्य pos=n,g=f,c=1,n=p
तरुण्यः तरुण pos=a,g=f,c=1,n=p